Declension table of grāhaka

Deva

NeuterSingularDualPlural
Nominativegrāhakam grāhake grāhakāṇi
Vocativegrāhaka grāhake grāhakāṇi
Accusativegrāhakam grāhake grāhakāṇi
Instrumentalgrāhakeṇa grāhakābhyām grāhakaiḥ
Dativegrāhakāya grāhakābhyām grāhakebhyaḥ
Ablativegrāhakāt grāhakābhyām grāhakebhyaḥ
Genitivegrāhakasya grāhakayoḥ grāhakāṇām
Locativegrāhake grāhakayoḥ grāhakeṣu

Compound grāhaka -

Adverb -grāhakam -grāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria