Declension table of ?gośata

Deva

NeuterSingularDualPlural
Nominativegośatam gośate gośatāni
Vocativegośata gośate gośatāni
Accusativegośatam gośate gośatāni
Instrumentalgośatena gośatābhyām gośataiḥ
Dativegośatāya gośatābhyām gośatebhyaḥ
Ablativegośatāt gośatābhyām gośatebhyaḥ
Genitivegośatasya gośatayoḥ gośatānām
Locativegośate gośatayoḥ gośateṣu

Compound gośata -

Adverb -gośatam -gośatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria