Declension table of ?goyutā

Deva

FeminineSingularDualPlural
Nominativegoyutā goyute goyutāḥ
Vocativegoyute goyute goyutāḥ
Accusativegoyutām goyute goyutāḥ
Instrumentalgoyutayā goyutābhyām goyutābhiḥ
Dativegoyutāyai goyutābhyām goyutābhyaḥ
Ablativegoyutāyāḥ goyutābhyām goyutābhyaḥ
Genitivegoyutāyāḥ goyutayoḥ goyutānām
Locativegoyutāyām goyutayoḥ goyutāsu

Adverb -goyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria