Declension table of ?govyaccha

Deva

NeuterSingularDualPlural
Nominativegovyaccham govyacche govyacchāni
Vocativegovyaccha govyacche govyacchāni
Accusativegovyaccham govyacche govyacchāni
Instrumentalgovyacchena govyacchābhyām govyacchaiḥ
Dativegovyacchāya govyacchābhyām govyacchebhyaḥ
Ablativegovyacchāt govyacchābhyām govyacchebhyaḥ
Genitivegovyacchasya govyacchayoḥ govyacchānām
Locativegovyacche govyacchayoḥ govyaccheṣu

Compound govyaccha -

Adverb -govyaccham -govyacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria