Declension table of ?govindinī

Deva

FeminineSingularDualPlural
Nominativegovindinī govindinyau govindinyaḥ
Vocativegovindini govindinyau govindinyaḥ
Accusativegovindinīm govindinyau govindinīḥ
Instrumentalgovindinyā govindinībhyām govindinībhiḥ
Dativegovindinyai govindinībhyām govindinībhyaḥ
Ablativegovindinyāḥ govindinībhyām govindinībhyaḥ
Genitivegovindinyāḥ govindinyoḥ govindinīnām
Locativegovindinyām govindinyoḥ govindinīṣu

Compound govindini - govindinī -

Adverb -govindini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria