Declension table of ?govindavṛndāvana

Deva

MasculineSingularDualPlural
Nominativegovindavṛndāvanaḥ govindavṛndāvanau govindavṛndāvanāḥ
Vocativegovindavṛndāvana govindavṛndāvanau govindavṛndāvanāḥ
Accusativegovindavṛndāvanam govindavṛndāvanau govindavṛndāvanān
Instrumentalgovindavṛndāvanena govindavṛndāvanābhyām govindavṛndāvanaiḥ govindavṛndāvanebhiḥ
Dativegovindavṛndāvanāya govindavṛndāvanābhyām govindavṛndāvanebhyaḥ
Ablativegovindavṛndāvanāt govindavṛndāvanābhyām govindavṛndāvanebhyaḥ
Genitivegovindavṛndāvanasya govindavṛndāvanayoḥ govindavṛndāvanānām
Locativegovindavṛndāvane govindavṛndāvanayoḥ govindavṛndāvaneṣu

Compound govindavṛndāvana -

Adverb -govindavṛndāvanam -govindavṛndāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria