Declension table of ?govindarāya

Deva

MasculineSingularDualPlural
Nominativegovindarāyaḥ govindarāyau govindarāyāḥ
Vocativegovindarāya govindarāyau govindarāyāḥ
Accusativegovindarāyam govindarāyau govindarāyān
Instrumentalgovindarāyeṇa govindarāyābhyām govindarāyaiḥ govindarāyebhiḥ
Dativegovindarāyāya govindarāyābhyām govindarāyebhyaḥ
Ablativegovindarāyāt govindarāyābhyām govindarāyebhyaḥ
Genitivegovindarāyasya govindarāyayoḥ govindarāyāṇām
Locativegovindarāye govindarāyayoḥ govindarāyeṣu

Compound govindarāya -

Adverb -govindarāyam -govindarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria