Declension table of ?govindarāma

Deva

MasculineSingularDualPlural
Nominativegovindarāmaḥ govindarāmau govindarāmāḥ
Vocativegovindarāma govindarāmau govindarāmāḥ
Accusativegovindarāmam govindarāmau govindarāmān
Instrumentalgovindarāmeṇa govindarāmābhyām govindarāmaiḥ govindarāmebhiḥ
Dativegovindarāmāya govindarāmābhyām govindarāmebhyaḥ
Ablativegovindarāmāt govindarāmābhyām govindarāmebhyaḥ
Genitivegovindarāmasya govindarāmayoḥ govindarāmāṇām
Locativegovindarāme govindarāmayoḥ govindarāmeṣu

Compound govindarāma -

Adverb -govindarāmam -govindarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria