Declension table of ?govindanāyaka

Deva

MasculineSingularDualPlural
Nominativegovindanāyakaḥ govindanāyakau govindanāyakāḥ
Vocativegovindanāyaka govindanāyakau govindanāyakāḥ
Accusativegovindanāyakam govindanāyakau govindanāyakān
Instrumentalgovindanāyakena govindanāyakābhyām govindanāyakaiḥ govindanāyakebhiḥ
Dativegovindanāyakāya govindanāyakābhyām govindanāyakebhyaḥ
Ablativegovindanāyakāt govindanāyakābhyām govindanāyakebhyaḥ
Genitivegovindanāyakasya govindanāyakayoḥ govindanāyakānām
Locativegovindanāyake govindanāyakayoḥ govindanāyakeṣu

Compound govindanāyaka -

Adverb -govindanāyakam -govindanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria