Declension table of ?govindakūṭa

Deva

MasculineSingularDualPlural
Nominativegovindakūṭaḥ govindakūṭau govindakūṭāḥ
Vocativegovindakūṭa govindakūṭau govindakūṭāḥ
Accusativegovindakūṭam govindakūṭau govindakūṭān
Instrumentalgovindakūṭena govindakūṭābhyām govindakūṭaiḥ govindakūṭebhiḥ
Dativegovindakūṭāya govindakūṭābhyām govindakūṭebhyaḥ
Ablativegovindakūṭāt govindakūṭābhyām govindakūṭebhyaḥ
Genitivegovindakūṭasya govindakūṭayoḥ govindakūṭānām
Locativegovindakūṭe govindakūṭayoḥ govindakūṭeṣu

Compound govindakūṭa -

Adverb -govindakūṭam -govindakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria