Declension table of ?govindadvādaśī

Deva

FeminineSingularDualPlural
Nominativegovindadvādaśī govindadvādaśyau govindadvādaśyaḥ
Vocativegovindadvādaśi govindadvādaśyau govindadvādaśyaḥ
Accusativegovindadvādaśīm govindadvādaśyau govindadvādaśīḥ
Instrumentalgovindadvādaśyā govindadvādaśībhyām govindadvādaśībhiḥ
Dativegovindadvādaśyai govindadvādaśībhyām govindadvādaśībhyaḥ
Ablativegovindadvādaśyāḥ govindadvādaśībhyām govindadvādaśībhyaḥ
Genitivegovindadvādaśyāḥ govindadvādaśyoḥ govindadvādaśīnām
Locativegovindadvādaśyām govindadvādaśyoḥ govindadvādaśīṣu

Compound govindadvādaśi - govindadvādaśī -

Adverb -govindadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria