Declension table of ?govindadīkṣita

Deva

MasculineSingularDualPlural
Nominativegovindadīkṣitaḥ govindadīkṣitau govindadīkṣitāḥ
Vocativegovindadīkṣita govindadīkṣitau govindadīkṣitāḥ
Accusativegovindadīkṣitam govindadīkṣitau govindadīkṣitān
Instrumentalgovindadīkṣitena govindadīkṣitābhyām govindadīkṣitaiḥ govindadīkṣitebhiḥ
Dativegovindadīkṣitāya govindadīkṣitābhyām govindadīkṣitebhyaḥ
Ablativegovindadīkṣitāt govindadīkṣitābhyām govindadīkṣitebhyaḥ
Genitivegovindadīkṣitasya govindadīkṣitayoḥ govindadīkṣitānām
Locativegovindadīkṣite govindadīkṣitayoḥ govindadīkṣiteṣu

Compound govindadīkṣita -

Adverb -govindadīkṣitam -govindadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria