Declension table of ?govindārcanasudhā

Deva

FeminineSingularDualPlural
Nominativegovindārcanasudhā govindārcanasudhe govindārcanasudhāḥ
Vocativegovindārcanasudhe govindārcanasudhe govindārcanasudhāḥ
Accusativegovindārcanasudhām govindārcanasudhe govindārcanasudhāḥ
Instrumentalgovindārcanasudhayā govindārcanasudhābhyām govindārcanasudhābhiḥ
Dativegovindārcanasudhāyai govindārcanasudhābhyām govindārcanasudhābhyaḥ
Ablativegovindārcanasudhāyāḥ govindārcanasudhābhyām govindārcanasudhābhyaḥ
Genitivegovindārcanasudhāyāḥ govindārcanasudhayoḥ govindārcanasudhānām
Locativegovindārcanasudhāyām govindārcanasudhayoḥ govindārcanasudhāsu

Adverb -govindārcanasudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria