Declension table of ?govindāṣṭaka

Deva

NeuterSingularDualPlural
Nominativegovindāṣṭakam govindāṣṭake govindāṣṭakāni
Vocativegovindāṣṭaka govindāṣṭake govindāṣṭakāni
Accusativegovindāṣṭakam govindāṣṭake govindāṣṭakāni
Instrumentalgovindāṣṭakena govindāṣṭakābhyām govindāṣṭakaiḥ
Dativegovindāṣṭakāya govindāṣṭakābhyām govindāṣṭakebhyaḥ
Ablativegovindāṣṭakāt govindāṣṭakābhyām govindāṣṭakebhyaḥ
Genitivegovindāṣṭakasya govindāṣṭakayoḥ govindāṣṭakānām
Locativegovindāṣṭake govindāṣṭakayoḥ govindāṣṭakeṣu

Compound govindāṣṭaka -

Adverb -govindāṣṭakam -govindāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria