Declension table of govinda

Deva

MasculineSingularDualPlural
Nominativegovindaḥ govindau govindāḥ
Vocativegovinda govindau govindāḥ
Accusativegovindam govindau govindān
Instrumentalgovindena govindābhyām govindaiḥ govindebhiḥ
Dativegovindāya govindābhyām govindebhyaḥ
Ablativegovindāt govindābhyām govindebhyaḥ
Genitivegovindasya govindayoḥ govindānām
Locativegovinde govindayoḥ govindeṣu

Compound govinda -

Adverb -govindam -govindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria