Declension table of ?govinata

Deva

MasculineSingularDualPlural
Nominativegovinataḥ govinatau govinatāḥ
Vocativegovinata govinatau govinatāḥ
Accusativegovinatam govinatau govinatān
Instrumentalgovinatena govinatābhyām govinataiḥ govinatebhiḥ
Dativegovinatāya govinatābhyām govinatebhyaḥ
Ablativegovinatāt govinatābhyām govinatebhyaḥ
Genitivegovinatasya govinatayoḥ govinatānām
Locativegovinate govinatayoḥ govinateṣu

Compound govinata -

Adverb -govinatam -govinatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria