Declension table of ?govikarta

Deva

MasculineSingularDualPlural
Nominativegovikartaḥ govikartau govikartāḥ
Vocativegovikarta govikartau govikartāḥ
Accusativegovikartam govikartau govikartān
Instrumentalgovikartena govikartābhyām govikartaiḥ govikartebhiḥ
Dativegovikartāya govikartābhyām govikartebhyaḥ
Ablativegovikartāt govikartābhyām govikartebhyaḥ
Genitivegovikartasya govikartayoḥ govikartānām
Locativegovikarte govikartayoḥ govikarteṣu

Compound govikarta -

Adverb -govikartam -govikartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria