Declension table of ?govīthī

Deva

FeminineSingularDualPlural
Nominativegovīthī govīthyau govīthyaḥ
Vocativegovīthi govīthyau govīthyaḥ
Accusativegovīthīm govīthyau govīthīḥ
Instrumentalgovīthyā govīthībhyām govīthībhiḥ
Dativegovīthyai govīthībhyām govīthībhyaḥ
Ablativegovīthyāḥ govīthībhyām govīthībhyaḥ
Genitivegovīthyāḥ govīthyoḥ govīthīnām
Locativegovīthyām govīthyoḥ govīthīṣu

Compound govīthi - govīthī -

Adverb -govīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria