Declension table of ?goviṣāṇa

Deva

NeuterSingularDualPlural
Nominativegoviṣāṇam goviṣāṇe goviṣāṇāni
Vocativegoviṣāṇa goviṣāṇe goviṣāṇāni
Accusativegoviṣāṇam goviṣāṇe goviṣāṇāni
Instrumentalgoviṣāṇena goviṣāṇābhyām goviṣāṇaiḥ
Dativegoviṣāṇāya goviṣāṇābhyām goviṣāṇebhyaḥ
Ablativegoviṣāṇāt goviṣāṇābhyām goviṣāṇebhyaḥ
Genitivegoviṣāṇasya goviṣāṇayoḥ goviṣāṇānām
Locativegoviṣāṇe goviṣāṇayoḥ goviṣāṇeṣu

Compound goviṣāṇa -

Adverb -goviṣāṇam -goviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria