Declension table of ?goviṣṭhā

Deva

FeminineSingularDualPlural
Nominativegoviṣṭhā goviṣṭhe goviṣṭhāḥ
Vocativegoviṣṭhe goviṣṭhe goviṣṭhāḥ
Accusativegoviṣṭhām goviṣṭhe goviṣṭhāḥ
Instrumentalgoviṣṭhayā goviṣṭhābhyām goviṣṭhābhiḥ
Dativegoviṣṭhāyai goviṣṭhābhyām goviṣṭhābhyaḥ
Ablativegoviṣṭhāyāḥ goviṣṭhābhyām goviṣṭhābhyaḥ
Genitivegoviṣṭhāyāḥ goviṣṭhayoḥ goviṣṭhānām
Locativegoviṣṭhāyām goviṣṭhayoḥ goviṣṭhāsu

Adverb -goviṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria