Declension table of ?goveṣa

Deva

NeuterSingularDualPlural
Nominativegoveṣam goveṣe goveṣāṇi
Vocativegoveṣa goveṣe goveṣāṇi
Accusativegoveṣam goveṣe goveṣāṇi
Instrumentalgoveṣeṇa goveṣābhyām goveṣaiḥ
Dativegoveṣāya goveṣābhyām goveṣebhyaḥ
Ablativegoveṣāt goveṣābhyām goveṣebhyaḥ
Genitivegoveṣasya goveṣayoḥ goveṣāṇām
Locativegoveṣe goveṣayoḥ goveṣeṣu

Compound goveṣa -

Adverb -goveṣam -goveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria