Declension table of ?govatsalatīrtha

Deva

NeuterSingularDualPlural
Nominativegovatsalatīrtham govatsalatīrthe govatsalatīrthāni
Vocativegovatsalatīrtha govatsalatīrthe govatsalatīrthāni
Accusativegovatsalatīrtham govatsalatīrthe govatsalatīrthāni
Instrumentalgovatsalatīrthena govatsalatīrthābhyām govatsalatīrthaiḥ
Dativegovatsalatīrthāya govatsalatīrthābhyām govatsalatīrthebhyaḥ
Ablativegovatsalatīrthāt govatsalatīrthābhyām govatsalatīrthebhyaḥ
Genitivegovatsalatīrthasya govatsalatīrthayoḥ govatsalatīrthānām
Locativegovatsalatīrthe govatsalatīrthayoḥ govatsalatīrtheṣu

Compound govatsalatīrtha -

Adverb -govatsalatīrtham -govatsalatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria