Declension table of ?govatsadvādaśīvrata

Deva

NeuterSingularDualPlural
Nominativegovatsadvādaśīvratam govatsadvādaśīvrate govatsadvādaśīvratāni
Vocativegovatsadvādaśīvrata govatsadvādaśīvrate govatsadvādaśīvratāni
Accusativegovatsadvādaśīvratam govatsadvādaśīvrate govatsadvādaśīvratāni
Instrumentalgovatsadvādaśīvratena govatsadvādaśīvratābhyām govatsadvādaśīvrataiḥ
Dativegovatsadvādaśīvratāya govatsadvādaśīvratābhyām govatsadvādaśīvratebhyaḥ
Ablativegovatsadvādaśīvratāt govatsadvādaśīvratābhyām govatsadvādaśīvratebhyaḥ
Genitivegovatsadvādaśīvratasya govatsadvādaśīvratayoḥ govatsadvādaśīvratānām
Locativegovatsadvādaśīvrate govatsadvādaśīvratayoḥ govatsadvādaśīvrateṣu

Compound govatsadvādaśīvrata -

Adverb -govatsadvādaśīvratam -govatsadvādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria