Declension table of ?govatsāri

Deva

MasculineSingularDualPlural
Nominativegovatsāriḥ govatsārī govatsārayaḥ
Vocativegovatsāre govatsārī govatsārayaḥ
Accusativegovatsārim govatsārī govatsārīn
Instrumentalgovatsāriṇā govatsāribhyām govatsāribhiḥ
Dativegovatsāraye govatsāribhyām govatsāribhyaḥ
Ablativegovatsāreḥ govatsāribhyām govatsāribhyaḥ
Genitivegovatsāreḥ govatsāryoḥ govatsārīṇām
Locativegovatsārau govatsāryoḥ govatsāriṣu

Compound govatsāri -

Adverb -govatsāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria