Declension table of ?govatsādin

Deva

MasculineSingularDualPlural
Nominativegovatsādī govatsādinau govatsādinaḥ
Vocativegovatsādin govatsādinau govatsādinaḥ
Accusativegovatsādinam govatsādinau govatsādinaḥ
Instrumentalgovatsādinā govatsādibhyām govatsādibhiḥ
Dativegovatsādine govatsādibhyām govatsādibhyaḥ
Ablativegovatsādinaḥ govatsādibhyām govatsādibhyaḥ
Genitivegovatsādinaḥ govatsādinoḥ govatsādinām
Locativegovatsādini govatsādinoḥ govatsādiṣu

Compound govatsādi -

Adverb -govatsādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria