Declension table of ?govatsa

Deva

MasculineSingularDualPlural
Nominativegovatsaḥ govatsau govatsāḥ
Vocativegovatsa govatsau govatsāḥ
Accusativegovatsam govatsau govatsān
Instrumentalgovatsena govatsābhyām govatsaiḥ govatsebhiḥ
Dativegovatsāya govatsābhyām govatsebhyaḥ
Ablativegovatsāt govatsābhyām govatsebhyaḥ
Genitivegovatsasya govatsayoḥ govatsānām
Locativegovatse govatsayoḥ govatseṣu

Compound govatsa -

Adverb -govatsam -govatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria