Declension table of ?govardhanasaptaśatī

Deva

FeminineSingularDualPlural
Nominativegovardhanasaptaśatī govardhanasaptaśatyau govardhanasaptaśatyaḥ
Vocativegovardhanasaptaśati govardhanasaptaśatyau govardhanasaptaśatyaḥ
Accusativegovardhanasaptaśatīm govardhanasaptaśatyau govardhanasaptaśatīḥ
Instrumentalgovardhanasaptaśatyā govardhanasaptaśatībhyām govardhanasaptaśatībhiḥ
Dativegovardhanasaptaśatyai govardhanasaptaśatībhyām govardhanasaptaśatībhyaḥ
Ablativegovardhanasaptaśatyāḥ govardhanasaptaśatībhyām govardhanasaptaśatībhyaḥ
Genitivegovardhanasaptaśatyāḥ govardhanasaptaśatyoḥ govardhanasaptaśatīnām
Locativegovardhanasaptaśatyām govardhanasaptaśatyoḥ govardhanasaptaśatīṣu

Compound govardhanasaptaśati - govardhanasaptaśatī -

Adverb -govardhanasaptaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria