Declension table of ?govardhanamāhātmya

Deva

NeuterSingularDualPlural
Nominativegovardhanamāhātmyam govardhanamāhātmye govardhanamāhātmyāni
Vocativegovardhanamāhātmya govardhanamāhātmye govardhanamāhātmyāni
Accusativegovardhanamāhātmyam govardhanamāhātmye govardhanamāhātmyāni
Instrumentalgovardhanamāhātmyena govardhanamāhātmyābhyām govardhanamāhātmyaiḥ
Dativegovardhanamāhātmyāya govardhanamāhātmyābhyām govardhanamāhātmyebhyaḥ
Ablativegovardhanamāhātmyāt govardhanamāhātmyābhyām govardhanamāhātmyebhyaḥ
Genitivegovardhanamāhātmyasya govardhanamāhātmyayoḥ govardhanamāhātmyānām
Locativegovardhanamāhātmye govardhanamāhātmyayoḥ govardhanamāhātmyeṣu

Compound govardhanamāhātmya -

Adverb -govardhanamāhātmyam -govardhanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria