Declension table of ?govardhanānanda

Deva

MasculineSingularDualPlural
Nominativegovardhanānandaḥ govardhanānandau govardhanānandāḥ
Vocativegovardhanānanda govardhanānandau govardhanānandāḥ
Accusativegovardhanānandam govardhanānandau govardhanānandān
Instrumentalgovardhanānandena govardhanānandābhyām govardhanānandaiḥ govardhanānandebhiḥ
Dativegovardhanānandāya govardhanānandābhyām govardhanānandebhyaḥ
Ablativegovardhanānandāt govardhanānandābhyām govardhanānandebhyaḥ
Genitivegovardhanānandasya govardhanānandayoḥ govardhanānandānām
Locativegovardhanānande govardhanānandayoḥ govardhanānandeṣu

Compound govardhanānanda -

Adverb -govardhanānandam -govardhanānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria