Declension table of ?govardhanācārya

Deva

MasculineSingularDualPlural
Nominativegovardhanācāryaḥ govardhanācāryau govardhanācāryāḥ
Vocativegovardhanācārya govardhanācāryau govardhanācāryāḥ
Accusativegovardhanācāryam govardhanācāryau govardhanācāryān
Instrumentalgovardhanācāryeṇa govardhanācāryābhyām govardhanācāryaiḥ govardhanācāryebhiḥ
Dativegovardhanācāryāya govardhanācāryābhyām govardhanācāryebhyaḥ
Ablativegovardhanācāryāt govardhanācāryābhyām govardhanācāryebhyaḥ
Genitivegovardhanācāryasya govardhanācāryayoḥ govardhanācāryāṇām
Locativegovardhanācārye govardhanācāryayoḥ govardhanācāryeṣu

Compound govardhanācārya -

Adverb -govardhanācāryam -govardhanācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria