Declension table of ?govaidyaka

Deva

NeuterSingularDualPlural
Nominativegovaidyakam govaidyake govaidyakāni
Vocativegovaidyaka govaidyake govaidyakāni
Accusativegovaidyakam govaidyake govaidyakāni
Instrumentalgovaidyakena govaidyakābhyām govaidyakaiḥ
Dativegovaidyakāya govaidyakābhyām govaidyakebhyaḥ
Ablativegovaidyakāt govaidyakābhyām govaidyakebhyaḥ
Genitivegovaidyakasya govaidyakayoḥ govaidyakānām
Locativegovaidyake govaidyakayoḥ govaidyakeṣu

Compound govaidyaka -

Adverb -govaidyakam -govaidyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria