Declension table of ?govaidya

Deva

MasculineSingularDualPlural
Nominativegovaidyaḥ govaidyau govaidyāḥ
Vocativegovaidya govaidyau govaidyāḥ
Accusativegovaidyam govaidyau govaidyān
Instrumentalgovaidyena govaidyābhyām govaidyaiḥ govaidyebhiḥ
Dativegovaidyāya govaidyābhyām govaidyebhyaḥ
Ablativegovaidyāt govaidyābhyām govaidyebhyaḥ
Genitivegovaidyasya govaidyayoḥ govaidyānām
Locativegovaidye govaidyayoḥ govaidyeṣu

Compound govaidya -

Adverb -govaidyam -govaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria