Declension table of ?govāsana

Deva

MasculineSingularDualPlural
Nominativegovāsanaḥ govāsanau govāsanāḥ
Vocativegovāsana govāsanau govāsanāḥ
Accusativegovāsanam govāsanau govāsanān
Instrumentalgovāsanena govāsanābhyām govāsanaiḥ govāsanebhiḥ
Dativegovāsanāya govāsanābhyām govāsanebhyaḥ
Ablativegovāsanāt govāsanābhyām govāsanebhyaḥ
Genitivegovāsanasya govāsanayoḥ govāsanānām
Locativegovāsane govāsanayoḥ govāsaneṣu

Compound govāsana -

Adverb -govāsanam -govāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria