Declension table of ?govāṭa

Deva

MasculineSingularDualPlural
Nominativegovāṭaḥ govāṭau govāṭāḥ
Vocativegovāṭa govāṭau govāṭāḥ
Accusativegovāṭam govāṭau govāṭān
Instrumentalgovāṭena govāṭābhyām govāṭaiḥ govāṭebhiḥ
Dativegovāṭāya govāṭābhyām govāṭebhyaḥ
Ablativegovāṭāt govāṭābhyām govāṭebhyaḥ
Genitivegovāṭasya govāṭayoḥ govāṭānām
Locativegovāṭe govāṭayoḥ govāṭeṣu

Compound govāṭa -

Adverb -govāṭam -govāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria