Declension table of ?govṛṣadhvaja

Deva

MasculineSingularDualPlural
Nominativegovṛṣadhvajaḥ govṛṣadhvajau govṛṣadhvajāḥ
Vocativegovṛṣadhvaja govṛṣadhvajau govṛṣadhvajāḥ
Accusativegovṛṣadhvajam govṛṣadhvajau govṛṣadhvajān
Instrumentalgovṛṣadhvajena govṛṣadhvajābhyām govṛṣadhvajaiḥ govṛṣadhvajebhiḥ
Dativegovṛṣadhvajāya govṛṣadhvajābhyām govṛṣadhvajebhyaḥ
Ablativegovṛṣadhvajāt govṛṣadhvajābhyām govṛṣadhvajebhyaḥ
Genitivegovṛṣadhvajasya govṛṣadhvajayoḥ govṛṣadhvajānām
Locativegovṛṣadhvaje govṛṣadhvajayoḥ govṛṣadhvajeṣu

Compound govṛṣadhvaja -

Adverb -govṛṣadhvajam -govṛṣadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria