Declension table of ?govṛṣaṇa

Deva

MasculineSingularDualPlural
Nominativegovṛṣaṇaḥ govṛṣaṇau govṛṣaṇāḥ
Vocativegovṛṣaṇa govṛṣaṇau govṛṣaṇāḥ
Accusativegovṛṣaṇam govṛṣaṇau govṛṣaṇān
Instrumentalgovṛṣaṇena govṛṣaṇābhyām govṛṣaṇaiḥ govṛṣaṇebhiḥ
Dativegovṛṣaṇāya govṛṣaṇābhyām govṛṣaṇebhyaḥ
Ablativegovṛṣaṇāt govṛṣaṇābhyām govṛṣaṇebhyaḥ
Genitivegovṛṣaṇasya govṛṣaṇayoḥ govṛṣaṇānām
Locativegovṛṣaṇe govṛṣaṇayoḥ govṛṣaṇeṣu

Compound govṛṣaṇa -

Adverb -govṛṣaṇam -govṛṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria