Declension table of ?gotrabhūmi

Deva

FeminineSingularDualPlural
Nominativegotrabhūmiḥ gotrabhūmī gotrabhūmayaḥ
Vocativegotrabhūme gotrabhūmī gotrabhūmayaḥ
Accusativegotrabhūmim gotrabhūmī gotrabhūmīḥ
Instrumentalgotrabhūmyā gotrabhūmibhyām gotrabhūmibhiḥ
Dativegotrabhūmyai gotrabhūmaye gotrabhūmibhyām gotrabhūmibhyaḥ
Ablativegotrabhūmyāḥ gotrabhūmeḥ gotrabhūmibhyām gotrabhūmibhyaḥ
Genitivegotrabhūmyāḥ gotrabhūmeḥ gotrabhūmyoḥ gotrabhūmīṇām
Locativegotrabhūmyām gotrabhūmau gotrabhūmyoḥ gotrabhūmiṣu

Compound gotrabhūmi -

Adverb -gotrabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria