Declension table of ?gotrānta

Deva

MasculineSingularDualPlural
Nominativegotrāntaḥ gotrāntau gotrāntāḥ
Vocativegotrānta gotrāntau gotrāntāḥ
Accusativegotrāntam gotrāntau gotrāntān
Instrumentalgotrāntena gotrāntābhyām gotrāntaiḥ gotrāntebhiḥ
Dativegotrāntāya gotrāntābhyām gotrāntebhyaḥ
Ablativegotrāntāt gotrāntābhyām gotrāntebhyaḥ
Genitivegotrāntasya gotrāntayoḥ gotrāntānām
Locativegotrānte gotrāntayoḥ gotrānteṣu

Compound gotrānta -

Adverb -gotrāntam -gotrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria