Declension table of ?gotamapṛcchā

Deva

FeminineSingularDualPlural
Nominativegotamapṛcchā gotamapṛcche gotamapṛcchāḥ
Vocativegotamapṛcche gotamapṛcche gotamapṛcchāḥ
Accusativegotamapṛcchām gotamapṛcche gotamapṛcchāḥ
Instrumentalgotamapṛcchayā gotamapṛcchābhyām gotamapṛcchābhiḥ
Dativegotamapṛcchāyai gotamapṛcchābhyām gotamapṛcchābhyaḥ
Ablativegotamapṛcchāyāḥ gotamapṛcchābhyām gotamapṛcchābhyaḥ
Genitivegotamapṛcchāyāḥ gotamapṛcchayoḥ gotamapṛcchānām
Locativegotamapṛcchāyām gotamapṛcchayoḥ gotamapṛcchāsu

Adverb -gotamapṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria