Declension table of ?gosthāna

Deva

NeuterSingularDualPlural
Nominativegosthānam gosthāne gosthānāni
Vocativegosthāna gosthāne gosthānāni
Accusativegosthānam gosthāne gosthānāni
Instrumentalgosthānena gosthānābhyām gosthānaiḥ
Dativegosthānāya gosthānābhyām gosthānebhyaḥ
Ablativegosthānāt gosthānābhyām gosthānebhyaḥ
Genitivegosthānasya gosthānayoḥ gosthānānām
Locativegosthāne gosthānayoḥ gosthāneṣu

Compound gosthāna -

Adverb -gosthānam -gosthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria