Declension table of ?gosaśaśa

Deva

MasculineSingularDualPlural
Nominativegosaśaśaḥ gosaśaśau gosaśaśāḥ
Vocativegosaśaśa gosaśaśau gosaśaśāḥ
Accusativegosaśaśam gosaśaśau gosaśaśān
Instrumentalgosaśaśena gosaśaśābhyām gosaśaśaiḥ gosaśaśebhiḥ
Dativegosaśaśāya gosaśaśābhyām gosaśaśebhyaḥ
Ablativegosaśaśāt gosaśaśābhyām gosaśaśebhyaḥ
Genitivegosaśaśasya gosaśaśayoḥ gosaśaśānām
Locativegosaśaśe gosaśaśayoḥ gosaśaśeṣu

Compound gosaśaśa -

Adverb -gosaśaśam -gosaśaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria