Declension table of ?gorakṣataṇḍula

Deva

NeuterSingularDualPlural
Nominativegorakṣataṇḍulam gorakṣataṇḍule gorakṣataṇḍulāni
Vocativegorakṣataṇḍula gorakṣataṇḍule gorakṣataṇḍulāni
Accusativegorakṣataṇḍulam gorakṣataṇḍule gorakṣataṇḍulāni
Instrumentalgorakṣataṇḍulena gorakṣataṇḍulābhyām gorakṣataṇḍulaiḥ
Dativegorakṣataṇḍulāya gorakṣataṇḍulābhyām gorakṣataṇḍulebhyaḥ
Ablativegorakṣataṇḍulāt gorakṣataṇḍulābhyām gorakṣataṇḍulebhyaḥ
Genitivegorakṣataṇḍulasya gorakṣataṇḍulayoḥ gorakṣataṇḍulānām
Locativegorakṣataṇḍule gorakṣataṇḍulayoḥ gorakṣataṇḍuleṣu

Compound gorakṣataṇḍula -

Adverb -gorakṣataṇḍulam -gorakṣataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria