Declension table of ?gorakṣasahasranāman

Deva

NeuterSingularDualPlural
Nominativegorakṣasahasranāma gorakṣasahasranāmnī gorakṣasahasranāmāni
Vocativegorakṣasahasranāman gorakṣasahasranāma gorakṣasahasranāmnī gorakṣasahasranāmāni
Accusativegorakṣasahasranāma gorakṣasahasranāmnī gorakṣasahasranāmāni
Instrumentalgorakṣasahasranāmnā gorakṣasahasranāmabhyām gorakṣasahasranāmabhiḥ
Dativegorakṣasahasranāmne gorakṣasahasranāmabhyām gorakṣasahasranāmabhyaḥ
Ablativegorakṣasahasranāmnaḥ gorakṣasahasranāmabhyām gorakṣasahasranāmabhyaḥ
Genitivegorakṣasahasranāmnaḥ gorakṣasahasranāmnoḥ gorakṣasahasranāmnām
Locativegorakṣasahasranāmni gorakṣasahasranāmani gorakṣasahasranāmnoḥ gorakṣasahasranāmasu

Compound gorakṣasahasranāma -

Adverb -gorakṣasahasranāma -gorakṣasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria