Declension table of ?gorakṣadāsa

Deva

MasculineSingularDualPlural
Nominativegorakṣadāsaḥ gorakṣadāsau gorakṣadāsāḥ
Vocativegorakṣadāsa gorakṣadāsau gorakṣadāsāḥ
Accusativegorakṣadāsam gorakṣadāsau gorakṣadāsān
Instrumentalgorakṣadāsena gorakṣadāsābhyām gorakṣadāsaiḥ gorakṣadāsebhiḥ
Dativegorakṣadāsāya gorakṣadāsābhyām gorakṣadāsebhyaḥ
Ablativegorakṣadāsāt gorakṣadāsābhyām gorakṣadāsebhyaḥ
Genitivegorakṣadāsasya gorakṣadāsayoḥ gorakṣadāsānām
Locativegorakṣadāse gorakṣadāsayoḥ gorakṣadāseṣu

Compound gorakṣadāsa -

Adverb -gorakṣadāsam -gorakṣadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria