Declension table of ?gopucchakā

Deva

FeminineSingularDualPlural
Nominativegopucchakā gopucchake gopucchakāḥ
Vocativegopucchake gopucchake gopucchakāḥ
Accusativegopucchakām gopucchake gopucchakāḥ
Instrumentalgopucchakayā gopucchakābhyām gopucchakābhiḥ
Dativegopucchakāyai gopucchakābhyām gopucchakābhyaḥ
Ablativegopucchakāyāḥ gopucchakābhyām gopucchakābhyaḥ
Genitivegopucchakāyāḥ gopucchakayoḥ gopucchakānām
Locativegopucchakāyām gopucchakayoḥ gopucchakāsu

Adverb -gopucchakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria