Declension table of ?gopucchākṛti

Deva

MasculineSingularDualPlural
Nominativegopucchākṛtiḥ gopucchākṛtī gopucchākṛtayaḥ
Vocativegopucchākṛte gopucchākṛtī gopucchākṛtayaḥ
Accusativegopucchākṛtim gopucchākṛtī gopucchākṛtīn
Instrumentalgopucchākṛtinā gopucchākṛtibhyām gopucchākṛtibhiḥ
Dativegopucchākṛtaye gopucchākṛtibhyām gopucchākṛtibhyaḥ
Ablativegopucchākṛteḥ gopucchākṛtibhyām gopucchākṛtibhyaḥ
Genitivegopucchākṛteḥ gopucchākṛtyoḥ gopucchākṛtīnām
Locativegopucchākṛtau gopucchākṛtyoḥ gopucchākṛtiṣu

Compound gopucchākṛti -

Adverb -gopucchākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria