Declension table of ?goptṛmat

Deva

MasculineSingularDualPlural
Nominativegoptṛmān goptṛmantau goptṛmantaḥ
Vocativegoptṛman goptṛmantau goptṛmantaḥ
Accusativegoptṛmantam goptṛmantau goptṛmataḥ
Instrumentalgoptṛmatā goptṛmadbhyām goptṛmadbhiḥ
Dativegoptṛmate goptṛmadbhyām goptṛmadbhyaḥ
Ablativegoptṛmataḥ goptṛmadbhyām goptṛmadbhyaḥ
Genitivegoptṛmataḥ goptṛmatoḥ goptṛmatām
Locativegoptṛmati goptṛmatoḥ goptṛmatsu

Compound goptṛmat -

Adverb -goptṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria