Declension table of ?gopita

Deva

MasculineSingularDualPlural
Nominativegopitaḥ gopitau gopitāḥ
Vocativegopita gopitau gopitāḥ
Accusativegopitam gopitau gopitān
Instrumentalgopitena gopitābhyām gopitaiḥ gopitebhiḥ
Dativegopitāya gopitābhyām gopitebhyaḥ
Ablativegopitāt gopitābhyām gopitebhyaḥ
Genitivegopitasya gopitayoḥ gopitānām
Locativegopite gopitayoḥ gopiteṣu

Compound gopita -

Adverb -gopitam -gopitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria