Declension table of ?gopīrasavivaraṇa

Deva

NeuterSingularDualPlural
Nominativegopīrasavivaraṇam gopīrasavivaraṇe gopīrasavivaraṇāni
Vocativegopīrasavivaraṇa gopīrasavivaraṇe gopīrasavivaraṇāni
Accusativegopīrasavivaraṇam gopīrasavivaraṇe gopīrasavivaraṇāni
Instrumentalgopīrasavivaraṇena gopīrasavivaraṇābhyām gopīrasavivaraṇaiḥ
Dativegopīrasavivaraṇāya gopīrasavivaraṇābhyām gopīrasavivaraṇebhyaḥ
Ablativegopīrasavivaraṇāt gopīrasavivaraṇābhyām gopīrasavivaraṇebhyaḥ
Genitivegopīrasavivaraṇasya gopīrasavivaraṇayoḥ gopīrasavivaraṇānām
Locativegopīrasavivaraṇe gopīrasavivaraṇayoḥ gopīrasavivaraṇeṣu

Compound gopīrasavivaraṇa -

Adverb -gopīrasavivaraṇam -gopīrasavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria