Declension table of ?gopiṣṭha

Deva

NeuterSingularDualPlural
Nominativegopiṣṭham gopiṣṭhe gopiṣṭhāni
Vocativegopiṣṭha gopiṣṭhe gopiṣṭhāni
Accusativegopiṣṭham gopiṣṭhe gopiṣṭhāni
Instrumentalgopiṣṭhena gopiṣṭhābhyām gopiṣṭhaiḥ
Dativegopiṣṭhāya gopiṣṭhābhyām gopiṣṭhebhyaḥ
Ablativegopiṣṭhāt gopiṣṭhābhyām gopiṣṭhebhyaḥ
Genitivegopiṣṭhasya gopiṣṭhayoḥ gopiṣṭhānām
Locativegopiṣṭhe gopiṣṭhayoḥ gopiṣṭheṣu

Compound gopiṣṭha -

Adverb -gopiṣṭham -gopiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria